Original

शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः ।तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ॥ ११ ॥

Segmented

शीत-उष्णे च एव वायुः च त्रयः शारीर-जाः गुणाः तेषाम् गुणानाम् साम्यम् च तद् आहुः स्वस्थ-लक्षणम्

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
उष्णे उष्ण pos=a,g=n,c=1,n=d
pos=i
एव एव pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
शारीर शारीर pos=a,comp=y
जाः pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
गुणानाम् गुण pos=n,g=m,c=6,n=p
साम्यम् साम्य pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
स्वस्थ स्वस्थ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s