Original

शारीरमानसे दुःखे योऽतीते अनुशोचति ।दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ १० ॥

Segmented

शारीर-मानसे दुःखे यो ऽतीते अनुशोचति दुःखेन लभते दुःखम् द्वौ अनर्थौ प्रपद्यते

Analysis

Word Lemma Parse
शारीर शारीर pos=a,comp=y
मानसे मानस pos=a,g=n,c=2,n=d
दुःखे दुःख pos=n,g=n,c=2,n=d
यो यद् pos=n,g=m,c=1,n=s
ऽतीते अती pos=va,g=n,c=2,n=d,f=part
अनुशोचति अनुशुच् pos=v,p=3,n=s,l=lat
दुःखेन दुःख pos=n,g=n,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
अनर्थौ अनर्थ pos=n,g=m,c=2,n=d
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat