Original

वैशंपायन उवाच ।अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच अर्जुनस्य वचः श्रुत्वा भीमसेनो अति अमर्षणः धैर्यम् आस्थाय तेजस्वी ज्येष्ठम् भ्रातरम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan