Original

योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ ९ ॥

Segmented

यो ऽनाहिताग्निः शतगुः अयज्वा च सहस्रगुः तयोः अपि कुटुम्बाभ्याम् आहरेद् अविचारयन्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽनाहिताग्निः अनाहिताग्नि pos=n,g=m,c=1,n=s
शतगुः शतगु pos=a,g=m,c=1,n=s
अयज्वा अयज्वन् pos=a,g=m,c=1,n=s
pos=i
सहस्रगुः सहस्रगु pos=a,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अपि अपि pos=i
कुटुम्बाभ्याम् कुटुम्ब pos=n,g=n,c=5,n=d
आहरेद् आहृ pos=v,p=3,n=s,l=vidhilin
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s