Original

आहरेद्वेश्मतः किंचित्कामं शूद्रस्य द्रव्यतः ।न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः ॥ ८ ॥

Segmented

आहरेद् वेश्मतः किंचित् कामम् शूद्रस्य द्रव्यतः न हि वेश्मनि शूद्रस्य कश्चिद् अस्ति परिग्रहः

Analysis

Word Lemma Parse
आहरेद् आहृ pos=v,p=3,n=s,l=vidhilin
वेश्मतः वेश्मन् pos=n,g=n,c=5,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कामम् कामम् pos=i
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
द्रव्यतः द्रव्य pos=n,g=n,c=5,n=s
pos=i
हि हि pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s