Original

ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः ।अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत् ।त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥ ७१ ॥

Segmented

ब्राह्मणस्य सुरापस्य गन्धम् आघ्राय सोमपः अपः त्रि-अहम् पिबेद् उष्णाः त्रि-अहम् उष्णम् पयः पिबेत् त्रि-अहम् उष्णम् घृतम् पीत्वा वायुभक्षो भवेत् त्रि-अहम्

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
सुरापस्य सुराप pos=a,g=m,c=6,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
सोमपः सोमप pos=n,g=m,c=1,n=s
अपः अप् pos=n,g=n,c=2,n=p
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
उष्णाः उष्ण pos=a,g=f,c=2,n=p
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s