Original

श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ।मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति ॥ ७० ॥

Segmented

श्व-वराह-मनुष्याणाम् कुक्कुटस्य खरस्य च मांसम् मूत्र-पुरीषम् च प्राश्य संस्कारम् अर्हति

Analysis

Word Lemma Parse
श्व श्वन् pos=n,comp=y
वराह वराह pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
कुक्कुटस्य कुक्कुट pos=n,g=m,c=6,n=s
खरस्य खर pos=n,g=m,c=6,n=s
pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
मूत्र मूत्र pos=n,comp=y
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
pos=i
प्राश्य प्राश् pos=vi
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat