Original

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत् ॥ ७ ॥

Segmented

यो वैश्यः स्याद् बहु-पशुः हीन-क्रतुः असोमपः कुटुम्बात् तस्य तद् द्रव्यम् यज्ञ-अर्थम् पार्थिवो हरेत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,comp=y
पशुः पशु pos=n,g=m,c=1,n=s
हीन हा pos=va,comp=y,f=part
क्रतुः क्रतु pos=n,g=m,c=1,n=s
असोमपः असोमप pos=a,g=m,c=1,n=s
कुटुम्बात् कुटुम्ब pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin