Original

भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम् ।दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत् ।अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते ॥ ६९ ॥

Segmented

भवेत् तु मानुषेषु एवम् प्रायश्चित्तम् अनुत्तमम् दानम् वादान् असक्तेषु सर्वम् एव प्रकल्पयेत् अनास्तिकेषु गो मात्रम् प्राणम् एकम् प्रचक्षते

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
मानुषेषु मानुष pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=2,n=s
वादान् वाद pos=n,g=m,c=2,n=p
असक्तेषु असक्त pos=a,g=m,c=7,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
प्रकल्पयेत् प्रकल्पय् pos=v,p=3,n=s,l=vidhilin
अनास्तिकेषु अनास्तिक pos=n,g=m,c=7,n=p
गो गो pos=i
मात्रम् मात्र pos=n,g=m,c=2,n=s
प्राणम् प्राण pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat