Original

तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति ।चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति ॥ ६८ ॥

Segmented

तत्र एव लब्ध-भोजी स्याद् द्वादश-अहात् स शुध्यति चरेत् संवत्सरम् च अपि तद् व्रतम् यत् निराकृति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
लब्ध लभ् pos=va,comp=y,f=part
भोजी भोजिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
द्वादश द्वादशन् pos=n,comp=y
अहात् अह pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
शुध्यति शुध् pos=v,p=3,n=s,l=lat
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
निराकृति निराकृति pos=a,g=n,c=1,n=s