Original

अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति ।अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ॥ ६६ ॥

Segmented

अमानुषीषु गो वर्जम् अनावृष्टिः न दुष्यति अधिष्ठातारम् अत्तारम् पशूनाम् पुरुषम् विदुः

Analysis

Word Lemma Parse
अमानुषीषु अमानुषी pos=n,g=f,c=7,n=p
गो गो pos=i
वर्जम् वर्जम् pos=i
अनावृष्टिः अनावृष्टि pos=n,g=f,c=1,n=s
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat
अधिष्ठातारम् अधिष्ठातृ pos=n,g=m,c=2,n=s
अत्तारम् अत्तृ pos=n,g=m,c=2,n=s
पशूनाम् पशु pos=n,g=m,c=6,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit