Original

परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम् ।ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम् ।एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः ॥ ६५ ॥

Segmented

परिवेत्ता प्रयच्छेत परिवित्ताय ताम् स्नुषाम् ज्येष्ठेन तु अभ्यनुज्ञातः यवीयान् प्रत्यनन्तरम् एनसो मोक्षम् आप्नोति सा च तौ च एव धर्मतः

Analysis

Word Lemma Parse
परिवेत्ता परिवेत्तृ pos=n,g=m,c=1,n=s
प्रयच्छेत प्रयम् pos=v,p=3,n=s,l=vidhilin
परिवित्ताय परिविद् pos=va,g=m,c=4,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
ज्येष्ठेन ज्येष्ठ pos=a,g=m,c=3,n=s
तु तु pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
प्रत्यनन्तरम् प्रत्यनन्तर pos=a,g=n,c=2,n=s
एनसो एनस् pos=n,g=n,c=5,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s