Original

चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् ।चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥ ६४ ॥

Segmented

चरेयुः सर्व एव एते वीर-हा यद् व्रतम् चरेत् चान्द्रायणम् चरेत् मासम् कृच्छ्रम् वा पाप-शुद्धये

Analysis

Word Lemma Parse
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
चान्द्रायणम् चान्द्रायण pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
मासम् मास pos=n,g=m,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
वा वा pos=i
पाप पाप pos=n,comp=y
शुद्धये शुद्धि pos=n,g=f,c=4,n=s