Original

परिवित्तिः परिवेत्ता यया च परिविद्यते ।पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः ॥ ६३ ॥

Segmented

परिवित्तिः परिवेत्ता यया च परिविद्यते पाणिग्राहः च धर्मेण सर्वे ते पतिताः स्मृताः

Analysis

Word Lemma Parse
परिवित्तिः परिवित्ति pos=n,g=m,c=1,n=s
परिवेत्ता परिवेत्तृ pos=n,g=m,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
pos=i
परिविद्यते परिविद् pos=v,p=3,n=s,l=lat
पाणिग्राहः पाणिग्राह pos=n,g=m,c=1,n=s
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part