Original

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः ।कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः ॥ ६२ ॥

Segmented

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः कुचरः पञ्च वर्षाणि चरेद् भैक्षम् मुनि-व्रतः

Analysis

Word Lemma Parse
द्वे द्वि pos=n,g=f,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
त्रीणि त्रि pos=n,g=n,c=1,n=p
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
सहसेविनः सहसेविन् pos=a,g=m,c=6,n=s
कुचरः कुचर pos=a,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
मुनि मुनि pos=n,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s