Original

एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे ।संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥ ६१ ॥

Segmented

एष दण्डो महा-राज स्त्रीणाम् भर्तृ-व्यतिक्रमे संवत्सर-अभिशस्तस्य दुष्टस्य द्विगुणो भवेत्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
भर्तृ भर्तृ pos=n,comp=y
व्यतिक्रमे व्यतिक्रम pos=n,g=m,c=7,n=s
संवत्सर संवत्सर pos=n,comp=y
अभिशस्तस्य अभिशंस् pos=va,g=m,c=6,n=s,f=part
दुष्टस्य दुष् pos=va,g=m,c=6,n=s,f=part
द्विगुणो द्विगुण pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin