Original

पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे ।अप्यादधीत दारूणि तत्र दह्येत पापकृत् ॥ ६० ॥

Segmented

पुमांसम् बन्धयेत् प्राज्ञः शयने तप्त आयसे अपि आदधीत दारूणि तत्र दह्येत पाप-कृत्

Analysis

Word Lemma Parse
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
बन्धयेत् बन्धय् pos=v,p=3,n=s,l=vidhilin
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
शयने शयन pos=n,g=n,c=7,n=s
तप्त तप् pos=va,g=n,c=7,n=s,f=part
आयसे आयस pos=a,g=n,c=7,n=s
अपि अपि pos=i
आदधीत आधा pos=v,p=3,n=s,l=vidhilin
दारूणि दारु pos=n,g=n,c=2,n=p
तत्र तत्र pos=i
दह्येत दह् pos=v,p=3,n=s,l=vidhilin
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s