Original

यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः ।ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ ६ ॥

Segmented

यज्ञः चेद् प्रतिविद्धः स्याद् अङ्गेण एकेन यज्वनः ब्राह्मणस्य विशेषेण धार्मिके सति राजनि

Analysis

Word Lemma Parse
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
प्रतिविद्धः प्रतिव्यध् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अङ्गेण अङ्ग pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
यज्वनः यज्वन् pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशेषेण विशेषेण pos=i
धार्मिके धार्मिक pos=a,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
राजनि राजन् pos=n,g=m,c=7,n=s