Original

श्रेयांसं शयने हित्वा या पापीयांसमृच्छति ।श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते ॥ ५९ ॥

Segmented

श्रेयांसम् शयने हित्वा या पापीयांसम् ऋच्छति श्वभिः ताम् खादयेद् राजा संस्थाने बहु-संवृते

Analysis

Word Lemma Parse
श्रेयांसम् श्रेयस् pos=a,g=m,c=2,n=s
शयने शयन pos=n,g=n,c=7,n=s
हित्वा हा pos=vi
या यद् pos=n,g=f,c=1,n=s
पापीयांसम् पापीयस् pos=a,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
श्वभिः श्वन् pos=n,g=m,c=3,n=p
ताम् तद् pos=n,g=f,c=2,n=s
खादयेद् खादय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
संस्थाने संस्थान pos=n,g=n,c=7,n=s
बहु बहु pos=a,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part