Original

ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम् ।भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः ।यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम् ॥ ५८ ॥

Segmented

ग्रास-आच्छादनम् अत्यर्थम् दद्याद् इति निदर्शनम् भार्यायाम् व्यभिचारिण्याम् निरुद्धायाम् विशेषतः यत् पुंसाम् पर-दारेषु तत् च एनाम् चारयेद् व्रतम्

Analysis

Word Lemma Parse
ग्रास ग्रास pos=n,comp=y
आच्छादनम् आच्छादन pos=n,g=n,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
व्यभिचारिण्याम् व्यभिचारिन् pos=a,g=f,c=7,n=s
निरुद्धायाम् निरुध् pos=va,g=f,c=7,n=s,f=part
विशेषतः विशेषतः pos=i
यत् यद् pos=n,g=n,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
पर पर pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
चारयेद् चारय् pos=v,p=3,n=s,l=vidhilin
व्रतम् व्रत pos=n,g=n,c=2,n=s