Original

त्यजत्यकारणे यश्च पितरं मातरं तथा ।पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः ॥ ५७ ॥

Segmented

त्यजति अकारणे यः च पितरम् मातरम् तथा पतितः स्यात् स कौरव्य तथा धर्मेषु निश्चयः

Analysis

Word Lemma Parse
त्यजति त्यज् pos=v,p=3,n=s,l=lat
अकारणे अकारण pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
तथा तथा pos=i
पतितः पत् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तथा तथा pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
निश्चयः निश्चय pos=n,g=m,c=1,n=s