Original

काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् ।स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः ।एवमेव निराचान्तो यश्चाग्नीनपविध्यति ॥ ५६ ॥

Segmented

काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् स्थान-आसन विहरेत् त्रिः अह्नो ऽभ्युदिताद् अपः एवम् एव निराचान्तो यः च अग्नीन् अपविध्यति

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
भुञ्जानो भुज् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
व्रती व्रतिन् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्थान स्थान pos=n,comp=y
आसन आसन pos=n,g=n,c=3,n=d
विहरेत् विहृ pos=v,p=3,n=s,l=vidhilin
त्रिः त्रिस् pos=i
अह्नो अहर् pos=n,g=n,c=5,n=s
ऽभ्युदिताद् अभिवद् pos=va,g=n,c=5,n=s,f=part
अपः अप् pos=n,g=n,c=2,n=p
एवम् एवम् pos=i
एव एव pos=i
निराचान्तो निराचम् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
अपविध्यति अपव्यध् pos=v,p=3,n=s,l=lat