Original

तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत् ।त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते ॥ ५५ ॥

Segmented

तल्पे च अन्यस्य चौर्ये च पृथक् संवत्सरम् चरेत् त्रीणि श्रोत्रिय-भार्यायाम् पर-दारे तु द्वे स्मृते

Analysis

Word Lemma Parse
तल्पे तल्प pos=n,g=m,c=7,n=s
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
चौर्ये चौर्य pos=n,g=n,c=7,n=s
pos=i
पृथक् पृथक् pos=i
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
त्रीणि त्रि pos=n,g=n,c=1,n=p
श्रोत्रिय श्रोत्रिय pos=n,comp=y
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
पर पर pos=n,comp=y
दारे दार pos=n,g=m,c=7,n=s
तु तु pos=i
द्वे द्वि pos=n,g=n,c=1,n=d
स्मृते स्मृ pos=va,g=n,c=1,n=d,f=part