Original

उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात् ।प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥ ५४ ॥

Segmented

उक्तः पशु-समः धर्मो राजन् प्राणि-निपातनात् प्रायश्चित्तानि अथ अन्यानि प्रवक्ष्यामि अनुपूर्वशस्

Analysis

Word Lemma Parse
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पशु पशु pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राणि प्राणिन् pos=n,comp=y
निपातनात् निपातन pos=n,g=n,c=5,n=s
प्रायश्चित्तानि प्रायश्चित्त pos=n,g=n,c=2,n=p
अथ अथ pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
अनुपूर्वशस् अनुपूर्वशस् pos=i