Original

श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत् ।मार्जारचाषमण्डूकान्काकं भासं च मूषकम् ॥ ५३ ॥

Segmented

श्व-बर्बर-खरान् हत्वा शौद्रम् एव व्रतम् चरेत् मार्जार-चाष-मण्डूकान् काकम् भासम् च मूषकम्

Analysis

Word Lemma Parse
श्व श्वन् pos=n,comp=y
बर्बर बर्बर pos=n,comp=y
खरान् खर pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
शौद्रम् शौद्र pos=a,g=n,c=2,n=s
एव एव pos=i
व्रतम् व्रत pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
मार्जार मार्जार pos=n,comp=y
चाष चाष pos=n,comp=y
मण्डूकान् मण्डूक pos=n,g=m,c=2,n=p
काकम् काक pos=n,g=m,c=2,n=s
भासम् भास pos=n,g=m,c=2,n=s
pos=i
मूषकम् मूषक pos=n,g=m,c=2,n=s