Original

वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः ।शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः ॥ ५२ ॥

Segmented

वैश्यम् हत्वा तु वर्षे द्वे ऋषभ-एक-शताः च गाः शूद्रम् हत्वा अब्दम् एव एकम् ऋषभ-एकादशाः च गाः

Analysis

Word Lemma Parse
वैश्यम् वैश्य pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
तु तु pos=i
वर्षे वर्ष pos=n,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
ऋषभ ऋषभ pos=n,comp=y
एक एक pos=n,comp=y
शताः शत pos=n,g=f,c=2,n=p
pos=i
गाः गो pos=n,g=,c=2,n=p
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
अब्दम् अब्द pos=n,g=m,c=2,n=s
एव एव pos=i
एकम् एक pos=n,g=m,c=2,n=s
ऋषभ ऋषभ pos=n,comp=y
एकादशाः एकादश pos=a,g=f,c=2,n=p
pos=i
गाः गो pos=n,g=,c=2,n=p