Original

सुरापो नियताहारो ब्रह्मचारी क्षमाचरः ।ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम् ।ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात् ॥ ५१ ॥

Segmented

सुरापो नियमित-आहारः ब्रह्मचारी क्षमा-चरः ऊर्ध्वम् त्रिभ्यो ऽथ वर्षेभ्यो यजेत अग्निष्टुत् परम् ऋषभ-एक-सहस्रम् गा दत्त्वा शुभम् अवाप्नुयात्

Analysis

Word Lemma Parse
सुरापो सुराप pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
त्रिभ्यो त्रि pos=n,g=m,c=5,n=p
ऽथ अथ pos=i
वर्षेभ्यो वर्ष pos=n,g=m,c=5,n=p
यजेत यज् pos=v,p=3,n=s,l=vidhilin
अग्निष्टुत् अग्निष्टुत् pos=n,g=m,c=3,n=s
परम् परम् pos=i
ऋषभ ऋषभ pos=n,comp=y
एक एक pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
गा गो pos=n,g=,c=2,n=p
दत्त्वा दा pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin