Original

एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् ।एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति ।द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् ॥ ५० ॥

Segmented

एवम् वा तपसा युक्तो ब्रह्म-हा सवनी भवेत् एवम् वा गर्भम् अज्ञाता च आत्रेयीम् यो ऽभिगच्छति द्विगुणा ब्रह्म-हत्या वै आत्रेयी-व्यसने भवेत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वा वा pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
सवनी सवनिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
वा वा pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
अज्ञाता अज्ञातृ pos=a,g=m,c=1,n=s
pos=i
आत्रेयीम् आत्रेयी pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिगच्छति अभिगम् pos=v,p=3,n=s,l=lat
द्विगुणा द्विगुण pos=a,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
वै वै pos=i
आत्रेयी आत्रेयी pos=n,comp=y
व्यसने व्यसन pos=n,g=n,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin