Original

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ ५ ॥

Segmented

यस्य त्रैवार्षिकम् भक्तम् पर्याप्तम् भृत्य-वृत्त्यै अधिकम् वा अपि विद्येत स सोमम् पातुम् अर्हति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
त्रैवार्षिकम् त्रैवार्षिक pos=a,g=n,c=1,n=s
भक्तम् भक्त pos=n,g=n,c=1,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
भृत्य भृत्य pos=n,comp=y
वृत्त्यै वृत्ति pos=n,g=f,c=4,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
पातुम् पा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat