Original

तथैव द्वादश समाः कपाली ब्रह्महा भवेत् ।ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः ॥ ४९ ॥

Segmented

तथा एव द्वादश समाः कपाली ब्रह्म-हा भवेत् ब्रह्मचारी चरेद् भैक्षम् स्व-कर्म उदाहृ मुनिः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
कपाली कपालिन् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
उदाहृ उदाहृ pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s