Original

ब्राह्मणार्थेऽपि वा प्राणान्संत्यजेत्तेन शुध्यति ।अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः ।अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते ॥ ४८ ॥

Segmented

ब्राह्मण-अर्थे ऽपि वा प्राणान् संत्यजेत् तेन शुध्यति अश्वमेधेन वा अपि इष्ट्वा गोमेधेन अपि वा पुनः अग्निष्टोमेन वा सम्यग् इह प्रेत्य च पूयते

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
संत्यजेत् संत्यज् pos=v,p=3,n=s,l=vidhilin
तेन तेन pos=i
शुध्यति शुध् pos=v,p=3,n=s,l=lat
अश्वमेधेन अश्वमेध pos=n,g=m,c=3,n=s
वा वा pos=i
अपि अपि pos=i
इष्ट्वा यज् pos=vi
गोमेधेन गोमेध pos=n,g=m,c=3,n=s
अपि अपि pos=i
वा वा pos=i
पुनः पुनर् pos=i
अग्निष्टोमेन अग्निष्टोम pos=n,g=m,c=3,n=s
वा वा pos=i
सम्यग् सम्यक् pos=i
इह इह pos=i
प्रेत्य प्रे pos=vi
pos=i
पूयते पू pos=v,p=3,n=s,l=lat