Original

अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम् ।नैरृतीं दिशमास्थाय निपतेत्स त्वजिह्मगः ॥ ४७ ॥

Segmented

अथवा शिश्न-वृषणौ आदाय अञ्जलिना स्वयम् नैरृतीम् दिशम् आस्थाय निपतेत् स तु अजिह्म-गः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
शिश्न शिश्न pos=n,comp=y
वृषणौ वृषण pos=n,g=m,c=2,n=d
आदाय आदा pos=vi
अञ्जलिना अञ्जलि pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
नैरृतीम् नैरृत pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
निपतेत् निपत् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
अजिह्म अजिह्म pos=a,comp=y
गः pos=a,g=m,c=1,n=s