Original

सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ।तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति ।लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥ ४५ ॥

Segmented

सुरापो वारुणीम् उष्णाम् पीत्वा पापाद् विमुच्यते तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति लोकान् च लभते विप्रो न अन्यथा लभते हि सः

Analysis

Word Lemma Parse
सुरापो सुराप pos=a,g=m,c=1,n=s
वारुणीम् वारुणी pos=n,g=f,c=2,n=s
उष्णाम् उष्ण pos=a,g=f,c=2,n=s
पीत्वा पा pos=vi
पापाद् पाप pos=n,g=n,c=5,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
काये काय pos=n,g=m,c=7,n=s
निर्दग्धे निर्दह् pos=va,g=m,c=7,n=s,f=part
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
प्रेत्य प्रे pos=vi
शुध्यति शुध् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
विप्रो विप्र pos=n,g=m,c=1,n=s
pos=i
अन्यथा अन्यथा pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s