Original

भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः ।आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति ॥ ४४ ॥

Segmented

भ्रूण-हा आहव-मध्ये तु शुध्यते शस्त्र-पातितः आत्मानम् जुहुयाद् वह्नौ समिद्धे तेन शुध्यति

Analysis

Word Lemma Parse
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
आहव आहव pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तु तु pos=i
शुध्यते शुध् pos=v,p=3,n=s,l=lat
शस्त्र शस्त्र pos=n,comp=y
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जुहुयाद् हु pos=v,p=3,n=s,l=vidhilin
वह्नौ वह्नि pos=n,g=m,c=7,n=s
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
तेन तेन pos=i
शुध्यति शुध् pos=v,p=3,n=s,l=lat