Original

शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात् ।तावतीः स समा राजन्नरके परिवर्तते ॥ ४३ ॥

Segmented

शोणितम् यावतः पांसून् संगृह्णीयाद् द्विज-क्षतात् तावतीः स समा राजन् नरके परिवर्तते

Analysis

Word Lemma Parse
शोणितम् शोणित pos=n,g=n,c=2,n=s
यावतः यावत् pos=a,g=m,c=2,n=p
पांसून् पांसु pos=n,g=m,c=2,n=p
संगृह्णीयाद् संग्रह् pos=v,p=3,n=s,l=vidhilin
द्विज द्विज pos=n,comp=y
क्षतात् क्षत pos=n,g=n,c=5,n=s
तावतीः तावत् pos=a,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
समा समा pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नरके नरक pos=n,g=m,c=7,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat