Original

सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत् ।तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत् ॥ ४२ ॥

Segmented

सहस्रम् तु एव वर्षाणाम् निपात्य नरके वसेत् तस्मात् न एव अवगूर्यात् हि न एव जातु निपातयेत्

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
एव एव pos=i
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
निपात्य निपातय् pos=vi
नरके नरक pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तस्मात् तस्मात् pos=i
pos=i
एव एव pos=i
अवगूर्यात् अवगृ pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
pos=i
एव एव pos=i
जातु जातु pos=i
निपातयेत् निपातय् pos=v,p=3,n=s,l=vidhilin