Original

ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत् ।वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ॥ ४१ ॥

Segmented

ब्राह्मणाय अवगूर्य इह स्पृष्ट्वा गुरुतरम् भवेत् वर्षाणाम् हि शतम् पापः प्रतिष्ठाम् न अधिगच्छति

Analysis

Word Lemma Parse
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
अवगूर्य अवगुर् pos=vi
इह इह pos=i
स्पृष्ट्वा स्पृश् pos=vi
गुरुतरम् गुरुतर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
हि हि pos=i
शतम् शत pos=n,g=n,c=2,n=s
पापः पाप pos=a,g=m,c=1,n=s
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat