Original

त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती ।यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् ॥ ४० ॥

Segmented

त्रि-भागम् ब्रह्म-हत्यायाः कन्या प्राप्नोति दुष्यती यः तु दूषयिता तस्याः शेषम् प्राप्नोति किल्बिषम्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्यायाः हत्या pos=n,g=f,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
दुष्यती दुष् pos=va,g=f,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
दूषयिता दूषयितृ pos=a,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
शेषम् शेष pos=a,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s