Original

सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत् ।ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः ॥ ४ ॥

Segmented

सर्व-रत्नानि राजा च यथार्हम् प्रतिपादयेत् ब्राह्मणाः च एव यज्ञाः च सह अन्नाः सह दक्षिणाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
प्रतिपादयेत् प्रतिपादय् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
अन्नाः अन्न pos=n,g=m,c=1,n=p
सह सह pos=i
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p