Original

अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् ।ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् ।अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् ॥ ३९ ॥

Segmented

अधर्म-कारी धर्मेण तपसा हन्ति किल्बिषम् ब्रुवन् स्तेन इति स्तेनम् तावत् प्राप्नोति किल्बिषम् अस्तेनम् स्तेन इति उक्त्वा द्विगुणम् पापम् आप्नुयात्

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
स्तेन स्तेन pos=n,g=m,c=1,n=s
इति इति pos=i
स्तेनम् स्तेन pos=n,g=m,c=2,n=s
तावत् तावत् pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
अस्तेनम् अस्तेन pos=n,g=m,c=2,n=s
स्तेन स्तेन pos=n,g=m,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin