Original

अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः ।प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम् ॥ ३८ ॥

Segmented

अमात्यान् वा गुरून् वा अपि जह्याद् धर्मेण धार्मिकः प्रायश्चित्तम् अकुर्वाणैः न एतैः अर्हति संविदम्

Analysis

Word Lemma Parse
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
वा वा pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
धर्मेण धर्म pos=n,g=m,c=3,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
अकुर्वाणैः अकुर्वाण pos=a,g=m,c=3,n=p
pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
संविदम् संविद् pos=n,g=f,c=2,n=s