Original

अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते ।त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् ॥ ३७ ॥

Segmented

अन्नम् तिर्यङ् न होतव्यम् प्रेत-कर्मणि अपातिते त्रिषु तु एतेषु पूर्वेषु न कुर्वीत विचारणाम्

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=1,n=s
तिर्यङ् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
होतव्यम् हु pos=va,g=n,c=1,n=s,f=krtya
प्रेत प्रेत pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अपातिते अपातित pos=a,g=n,c=7,n=s
त्रिषु त्रि pos=n,g=n,c=7,n=p
तु तु pos=i
एतेषु एतद् pos=n,g=n,c=7,n=p
पूर्वेषु पूर्व pos=n,g=n,c=7,n=p
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
विचारणाम् विचारणा pos=n,g=f,c=2,n=s