Original

एतानि च ततोऽन्यानि निर्देश्यानीति धारणा ।निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ॥ ३६ ॥

Segmented

एतानि च ततो ऽन्यानि निर्दिः इति धारणा निर्देश्यकेन विधिना कालेन अव्यसनी भवेत्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
pos=i
ततो ततस् pos=i
ऽन्यानि अन्य pos=n,g=n,c=1,n=p
निर्दिः निर्दिश् pos=va,g=n,c=1,n=p,f=krtya
इति इति pos=i
धारणा धारणा pos=n,g=f,c=1,n=s
निर्देश्यकेन निर्देश्यक pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
अव्यसनी अव्यसनिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin