Original

पतितैः संप्रयोगाच्च ब्राह्मणैर्योनितस्तथा ।अचिरेण महाराज तादृशो वै भवत्युत ॥ ३४ ॥

Segmented

पतितैः संप्रयोगात् च ब्राह्मणैः योनेः तथा अचिरेण महा-राज तादृशो वै भवति उत

Analysis

Word Lemma Parse
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
संप्रयोगात् संप्रयोग pos=n,g=m,c=5,n=s
pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
योनेः योनि pos=n,g=m,c=5,n=s
तथा तथा pos=i
अचिरेण अचिरेण pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तादृशो तादृश pos=a,g=m,c=1,n=s
वै वै pos=i
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i