Original

सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम् ।विहरन्मद्यपानं चाप्यगम्यागमनं तथा ॥ ३३ ॥

Segmented

सुवर्ण-हरणम् स्तैन्यम् विप्र-असङ्गः च पातकम् विहरन् मद्य-पानम् च अपि अगम्या-गमनम् तथा

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
हरणम् हरण pos=n,g=n,c=1,n=s
स्तैन्यम् स्तैन्य pos=n,g=n,c=1,n=s
विप्र विप्र pos=n,comp=y
असङ्गः असङ्ग pos=n,g=m,c=1,n=s
pos=i
पातकम् पातक pos=n,g=n,c=1,n=s
विहरन् विहृ pos=va,g=m,c=1,n=s,f=part
मद्य मद्य pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अगम्या अगम्या pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
तथा तथा pos=i