Original

सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा ।अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ॥ ३२ ॥

Segmented

सुरा-पानम् ब्रह्म-हत्या गुरु-तल्पम् अथ अपि वा अनिर्देश्यानि मन्यन्ते प्राण-अन्तानि इति धारणा

Analysis

Word Lemma Parse
सुरा सुरा pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
गुरु गुरु pos=n,comp=y
तल्पम् तल्प pos=n,g=n,c=1,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i
अनिर्देश्यानि अनिर्देश्य pos=a,g=n,c=2,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
प्राण प्राण pos=n,comp=y
अन्तानि अन्त pos=n,g=n,c=2,n=p
इति इति pos=i
धारणा धारणा pos=n,g=f,c=1,n=s