Original

गोब्राह्मणहितार्थं च वर्णानां संकरेषु च ।गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः ॥ ३१ ॥

Segmented

गो ब्राह्मण-हित-अर्थम् च वर्णानाम् संकरेषु च गृह्णीयात् तु धनुः वैश्यः परित्राणाय च आत्मनः

Analysis

Word Lemma Parse
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
संकरेषु संकर pos=n,g=m,c=7,n=p
pos=i
गृह्णीयात् ग्रह् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
परित्राणाय परित्राण pos=n,g=n,c=4,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s