Original

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥ ३० ॥

Segmented

स्त्री-रत्नम् दुष्कुलात् च अपि विषाद् अपि अमृतम् पिबेत् अदुष्टा हि स्त्रियो रत्नम् आप इति एव धर्मतः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=1,n=s
दुष्कुलात् दुष्कुल pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
विषाद् विष pos=n,g=n,c=5,n=s
अपि अपि pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
अदुष्टा अदुष्ट pos=a,g=f,c=1,n=p
हि हि pos=i
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
रत्नम् रत्न pos=n,g=n,c=1,n=s
आप अप् pos=n,g=m,c=1,n=p
इति इति pos=i
एव एव pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s