Original

अन्यत्र दक्षिणा या तु देया भरतसत्तम ।अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते ॥ ३ ॥

Segmented

अन्यत्र दक्षिणा या तु देया भरत-सत्तम अन्येभ्यो हि बहिस् वेद्याम् न अकृत-अन्नम् विधीयते

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
देया दा pos=va,g=f,c=1,n=s,f=krtya
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अन्येभ्यो अन्य pos=n,g=m,c=4,n=p
हि हि pos=i
बहिस् बहिस् pos=i
वेद्याम् वेदि pos=n,g=f,c=7,n=s
pos=i
अकृत अकृत pos=a,comp=y
अन्नम् अन्न pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat