Original

श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत् ।सुवर्णमपि चामेध्यादाददीतेति धारणा ॥ २९ ॥

Segmented

श्रद्दधानः शुभाम् विद्याम् हीनाद् अपि समाचरेत् सुवर्णम् अपि च अमेध्यात् आददीत इति धारणा

Analysis

Word Lemma Parse
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
हीनाद् हा pos=va,g=m,c=5,n=s,f=part
अपि अपि pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
अमेध्यात् अमेध्य pos=a,g=m,c=5,n=s
आददीत आदा pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
धारणा धारणा pos=n,g=f,c=1,n=s